Declension table of ?āloḍita

Deva

MasculineSingularDualPlural
Nominativeāloḍitaḥ āloḍitau āloḍitāḥ
Vocativeāloḍita āloḍitau āloḍitāḥ
Accusativeāloḍitam āloḍitau āloḍitān
Instrumentalāloḍitena āloḍitābhyām āloḍitaiḥ āloḍitebhiḥ
Dativeāloḍitāya āloḍitābhyām āloḍitebhyaḥ
Ablativeāloḍitāt āloḍitābhyām āloḍitebhyaḥ
Genitiveāloḍitasya āloḍitayoḥ āloḍitānām
Locativeāloḍite āloḍitayoḥ āloḍiteṣu

Compound āloḍita -

Adverb -āloḍitam -āloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria