Declension table of ?āloḍana

Deva

NeuterSingularDualPlural
Nominativeāloḍanam āloḍane āloḍanāni
Vocativeāloḍana āloḍane āloḍanāni
Accusativeāloḍanam āloḍane āloḍanāni
Instrumentalāloḍanena āloḍanābhyām āloḍanaiḥ
Dativeāloḍanāya āloḍanābhyām āloḍanebhyaḥ
Ablativeāloḍanāt āloḍanābhyām āloḍanebhyaḥ
Genitiveāloḍanasya āloḍanayoḥ āloḍanānām
Locativeāloḍane āloḍanayoḥ āloḍaneṣu

Compound āloḍana -

Adverb -āloḍanam -āloḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria