Declension table of ?ālikhat

Deva

NeuterSingularDualPlural
Nominativeālikhat ālikhantī ālikhatī ālikhanti
Vocativeālikhat ālikhantī ālikhatī ālikhanti
Accusativeālikhat ālikhantī ālikhatī ālikhanti
Instrumentalālikhatā ālikhadbhyām ālikhadbhiḥ
Dativeālikhate ālikhadbhyām ālikhadbhyaḥ
Ablativeālikhataḥ ālikhadbhyām ālikhadbhyaḥ
Genitiveālikhataḥ ālikhatoḥ ālikhatām
Locativeālikhati ālikhatoḥ ālikhatsu

Adverb -ālikhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria