Declension table of ālīḍha

Deva

MasculineSingularDualPlural
Nominativeālīḍhaḥ ālīḍhau ālīḍhāḥ
Vocativeālīḍha ālīḍhau ālīḍhāḥ
Accusativeālīḍham ālīḍhau ālīḍhān
Instrumentalālīḍhena ālīḍhābhyām ālīḍhaiḥ ālīḍhebhiḥ
Dativeālīḍhāya ālīḍhābhyām ālīḍhebhyaḥ
Ablativeālīḍhāt ālīḍhābhyām ālīḍhebhyaḥ
Genitiveālīḍhasya ālīḍhayoḥ ālīḍhānām
Locativeālīḍhe ālīḍhayoḥ ālīḍheṣu

Compound ālīḍha -

Adverb -ālīḍham -ālīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria