Declension table of ?āliṅgyāyana

Deva

MasculineSingularDualPlural
Nominativeāliṅgyāyanaḥ āliṅgyāyanau āliṅgyāyanāḥ
Vocativeāliṅgyāyana āliṅgyāyanau āliṅgyāyanāḥ
Accusativeāliṅgyāyanam āliṅgyāyanau āliṅgyāyanān
Instrumentalāliṅgyāyanena āliṅgyāyanābhyām āliṅgyāyanaiḥ āliṅgyāyanebhiḥ
Dativeāliṅgyāyanāya āliṅgyāyanābhyām āliṅgyāyanebhyaḥ
Ablativeāliṅgyāyanāt āliṅgyāyanābhyām āliṅgyāyanebhyaḥ
Genitiveāliṅgyāyanasya āliṅgyāyanayoḥ āliṅgyāyanānām
Locativeāliṅgyāyane āliṅgyāyanayoḥ āliṅgyāyaneṣu

Compound āliṅgyāyana -

Adverb -āliṅgyāyanam -āliṅgyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria