Declension table of ?āliṅgitavatā

Deva

FeminineSingularDualPlural
Nominativeāliṅgitavatā āliṅgitavate āliṅgitavatāḥ
Vocativeāliṅgitavate āliṅgitavate āliṅgitavatāḥ
Accusativeāliṅgitavatām āliṅgitavate āliṅgitavatāḥ
Instrumentalāliṅgitavatayā āliṅgitavatābhyām āliṅgitavatābhiḥ
Dativeāliṅgitavatāyai āliṅgitavatābhyām āliṅgitavatābhyaḥ
Ablativeāliṅgitavatāyāḥ āliṅgitavatābhyām āliṅgitavatābhyaḥ
Genitiveāliṅgitavatāyāḥ āliṅgitavatayoḥ āliṅgitavatānām
Locativeāliṅgitavatāyām āliṅgitavatayoḥ āliṅgitavatāsu

Adverb -āliṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria