Declension table of ?āliṅgitavat

Deva

MasculineSingularDualPlural
Nominativeāliṅgitavān āliṅgitavantau āliṅgitavantaḥ
Vocativeāliṅgitavan āliṅgitavantau āliṅgitavantaḥ
Accusativeāliṅgitavantam āliṅgitavantau āliṅgitavataḥ
Instrumentalāliṅgitavatā āliṅgitavadbhyām āliṅgitavadbhiḥ
Dativeāliṅgitavate āliṅgitavadbhyām āliṅgitavadbhyaḥ
Ablativeāliṅgitavataḥ āliṅgitavadbhyām āliṅgitavadbhyaḥ
Genitiveāliṅgitavataḥ āliṅgitavatoḥ āliṅgitavatām
Locativeāliṅgitavati āliṅgitavatoḥ āliṅgitavatsu

Compound āliṅgitavat -

Adverb -āliṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria