Declension table of ?āliṅgitā

Deva

FeminineSingularDualPlural
Nominativeāliṅgitā āliṅgite āliṅgitāḥ
Vocativeāliṅgite āliṅgite āliṅgitāḥ
Accusativeāliṅgitām āliṅgite āliṅgitāḥ
Instrumentalāliṅgitayā āliṅgitābhyām āliṅgitābhiḥ
Dativeāliṅgitāyai āliṅgitābhyām āliṅgitābhyaḥ
Ablativeāliṅgitāyāḥ āliṅgitābhyām āliṅgitābhyaḥ
Genitiveāliṅgitāyāḥ āliṅgitayoḥ āliṅgitānām
Locativeāliṅgitāyām āliṅgitayoḥ āliṅgitāsu

Adverb -āliṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria