Declension table of ?āliṅgita

Deva

MasculineSingularDualPlural
Nominativeāliṅgitaḥ āliṅgitau āliṅgitāḥ
Vocativeāliṅgita āliṅgitau āliṅgitāḥ
Accusativeāliṅgitam āliṅgitau āliṅgitān
Instrumentalāliṅgitena āliṅgitābhyām āliṅgitaiḥ āliṅgitebhiḥ
Dativeāliṅgitāya āliṅgitābhyām āliṅgitebhyaḥ
Ablativeāliṅgitāt āliṅgitābhyām āliṅgitebhyaḥ
Genitiveāliṅgitasya āliṅgitayoḥ āliṅgitānām
Locativeāliṅgite āliṅgitayoḥ āliṅgiteṣu

Compound āliṅgita -

Adverb -āliṅgitam -āliṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria