Declension table of ?āliṅganā

Deva

FeminineSingularDualPlural
Nominativeāliṅganā āliṅgane āliṅganāḥ
Vocativeāliṅgane āliṅgane āliṅganāḥ
Accusativeāliṅganām āliṅgane āliṅganāḥ
Instrumentalāliṅganayā āliṅganābhyām āliṅganābhiḥ
Dativeāliṅganāyai āliṅganābhyām āliṅganābhyaḥ
Ablativeāliṅganāyāḥ āliṅganābhyām āliṅganābhyaḥ
Genitiveāliṅganāyāḥ āliṅganayoḥ āliṅganānām
Locativeāliṅganāyām āliṅganayoḥ āliṅganāsu

Adverb -āliṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria