Declension table of ?āleśa

Deva

MasculineSingularDualPlural
Nominativeāleśaḥ āleśau āleśāḥ
Vocativeāleśa āleśau āleśāḥ
Accusativeāleśam āleśau āleśān
Instrumentalāleśena āleśābhyām āleśaiḥ āleśebhiḥ
Dativeāleśāya āleśābhyām āleśebhyaḥ
Ablativeāleśāt āleśābhyām āleśebhyaḥ
Genitiveāleśasya āleśayoḥ āleśānām
Locativeāleśe āleśayoḥ āleśeṣu

Compound āleśa -

Adverb -āleśam -āleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria