Declension table of ?ālekhyaśeṣā

Deva

FeminineSingularDualPlural
Nominativeālekhyaśeṣā ālekhyaśeṣe ālekhyaśeṣāḥ
Vocativeālekhyaśeṣe ālekhyaśeṣe ālekhyaśeṣāḥ
Accusativeālekhyaśeṣām ālekhyaśeṣe ālekhyaśeṣāḥ
Instrumentalālekhyaśeṣayā ālekhyaśeṣābhyām ālekhyaśeṣābhiḥ
Dativeālekhyaśeṣāyai ālekhyaśeṣābhyām ālekhyaśeṣābhyaḥ
Ablativeālekhyaśeṣāyāḥ ālekhyaśeṣābhyām ālekhyaśeṣābhyaḥ
Genitiveālekhyaśeṣāyāḥ ālekhyaśeṣayoḥ ālekhyaśeṣāṇām
Locativeālekhyaśeṣāyām ālekhyaśeṣayoḥ ālekhyaśeṣāsu

Adverb -ālekhyaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria