Declension table of ?ālekhyaśeṣa

Deva

MasculineSingularDualPlural
Nominativeālekhyaśeṣaḥ ālekhyaśeṣau ālekhyaśeṣāḥ
Vocativeālekhyaśeṣa ālekhyaśeṣau ālekhyaśeṣāḥ
Accusativeālekhyaśeṣam ālekhyaśeṣau ālekhyaśeṣān
Instrumentalālekhyaśeṣeṇa ālekhyaśeṣābhyām ālekhyaśeṣaiḥ ālekhyaśeṣebhiḥ
Dativeālekhyaśeṣāya ālekhyaśeṣābhyām ālekhyaśeṣebhyaḥ
Ablativeālekhyaśeṣāt ālekhyaśeṣābhyām ālekhyaśeṣebhyaḥ
Genitiveālekhyaśeṣasya ālekhyaśeṣayoḥ ālekhyaśeṣāṇām
Locativeālekhyaśeṣe ālekhyaśeṣayoḥ ālekhyaśeṣeṣu

Compound ālekhyaśeṣa -

Adverb -ālekhyaśeṣam -ālekhyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria