Declension table of ?ālekhyasamarpitā

Deva

FeminineSingularDualPlural
Nominativeālekhyasamarpitā ālekhyasamarpite ālekhyasamarpitāḥ
Vocativeālekhyasamarpite ālekhyasamarpite ālekhyasamarpitāḥ
Accusativeālekhyasamarpitām ālekhyasamarpite ālekhyasamarpitāḥ
Instrumentalālekhyasamarpitayā ālekhyasamarpitābhyām ālekhyasamarpitābhiḥ
Dativeālekhyasamarpitāyai ālekhyasamarpitābhyām ālekhyasamarpitābhyaḥ
Ablativeālekhyasamarpitāyāḥ ālekhyasamarpitābhyām ālekhyasamarpitābhyaḥ
Genitiveālekhyasamarpitāyāḥ ālekhyasamarpitayoḥ ālekhyasamarpitānām
Locativeālekhyasamarpitāyām ālekhyasamarpitayoḥ ālekhyasamarpitāsu

Adverb -ālekhyasamarpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria