Declension table of ?ālekhyapuruṣa

Deva

MasculineSingularDualPlural
Nominativeālekhyapuruṣaḥ ālekhyapuruṣau ālekhyapuruṣāḥ
Vocativeālekhyapuruṣa ālekhyapuruṣau ālekhyapuruṣāḥ
Accusativeālekhyapuruṣam ālekhyapuruṣau ālekhyapuruṣān
Instrumentalālekhyapuruṣeṇa ālekhyapuruṣābhyām ālekhyapuruṣaiḥ ālekhyapuruṣebhiḥ
Dativeālekhyapuruṣāya ālekhyapuruṣābhyām ālekhyapuruṣebhyaḥ
Ablativeālekhyapuruṣāt ālekhyapuruṣābhyām ālekhyapuruṣebhyaḥ
Genitiveālekhyapuruṣasya ālekhyapuruṣayoḥ ālekhyapuruṣāṇām
Locativeālekhyapuruṣe ālekhyapuruṣayoḥ ālekhyapuruṣeṣu

Compound ālekhyapuruṣa -

Adverb -ālekhyapuruṣam -ālekhyapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria