Declension table of ?ālekhyadevatā

Deva

FeminineSingularDualPlural
Nominativeālekhyadevatā ālekhyadevate ālekhyadevatāḥ
Vocativeālekhyadevate ālekhyadevate ālekhyadevatāḥ
Accusativeālekhyadevatām ālekhyadevate ālekhyadevatāḥ
Instrumentalālekhyadevatayā ālekhyadevatābhyām ālekhyadevatābhiḥ
Dativeālekhyadevatāyai ālekhyadevatābhyām ālekhyadevatābhyaḥ
Ablativeālekhyadevatāyāḥ ālekhyadevatābhyām ālekhyadevatābhyaḥ
Genitiveālekhyadevatāyāḥ ālekhyadevatayoḥ ālekhyadevatānām
Locativeālekhyadevatāyām ālekhyadevatayoḥ ālekhyadevatāsu

Adverb -ālekhyadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria