Declension table of ?ālekhana

Deva

NeuterSingularDualPlural
Nominativeālekhanam ālekhane ālekhanāni
Vocativeālekhana ālekhane ālekhanāni
Accusativeālekhanam ālekhane ālekhanāni
Instrumentalālekhanena ālekhanābhyām ālekhanaiḥ
Dativeālekhanāya ālekhanābhyām ālekhanebhyaḥ
Ablativeālekhanāt ālekhanābhyām ālekhanebhyaḥ
Genitiveālekhanasya ālekhanayoḥ ālekhanānām
Locativeālekhane ālekhanayoḥ ālekhaneṣu

Compound ālekhana -

Adverb -ālekhanam -ālekhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria