Declension table of ?ālasyavatā

Deva

FeminineSingularDualPlural
Nominativeālasyavatā ālasyavate ālasyavatāḥ
Vocativeālasyavate ālasyavate ālasyavatāḥ
Accusativeālasyavatām ālasyavate ālasyavatāḥ
Instrumentalālasyavatayā ālasyavatābhyām ālasyavatābhiḥ
Dativeālasyavatāyai ālasyavatābhyām ālasyavatābhyaḥ
Ablativeālasyavatāyāḥ ālasyavatābhyām ālasyavatābhyaḥ
Genitiveālasyavatāyāḥ ālasyavatayoḥ ālasyavatānām
Locativeālasyavatāyām ālasyavatayoḥ ālasyavatāsu

Adverb -ālasyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria