Declension table of ?ālasyavat

Deva

NeuterSingularDualPlural
Nominativeālasyavat ālasyavantī ālasyavatī ālasyavanti
Vocativeālasyavat ālasyavantī ālasyavatī ālasyavanti
Accusativeālasyavat ālasyavantī ālasyavatī ālasyavanti
Instrumentalālasyavatā ālasyavadbhyām ālasyavadbhiḥ
Dativeālasyavate ālasyavadbhyām ālasyavadbhyaḥ
Ablativeālasyavataḥ ālasyavadbhyām ālasyavadbhyaḥ
Genitiveālasyavataḥ ālasyavatoḥ ālasyavatām
Locativeālasyavati ālasyavatoḥ ālasyavatsu

Adverb -ālasyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria