Declension table of ?ālapitavya

Deva

MasculineSingularDualPlural
Nominativeālapitavyaḥ ālapitavyau ālapitavyāḥ
Vocativeālapitavya ālapitavyau ālapitavyāḥ
Accusativeālapitavyam ālapitavyau ālapitavyān
Instrumentalālapitavyena ālapitavyābhyām ālapitavyaiḥ ālapitavyebhiḥ
Dativeālapitavyāya ālapitavyābhyām ālapitavyebhyaḥ
Ablativeālapitavyāt ālapitavyābhyām ālapitavyebhyaḥ
Genitiveālapitavyasya ālapitavyayoḥ ālapitavyānām
Locativeālapitavye ālapitavyayoḥ ālapitavyeṣu

Compound ālapitavya -

Adverb -ālapitavyam -ālapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria