Declension table of ?ālambīputra

Deva

MasculineSingularDualPlural
Nominativeālambīputraḥ ālambīputrau ālambīputrāḥ
Vocativeālambīputra ālambīputrau ālambīputrāḥ
Accusativeālambīputram ālambīputrau ālambīputrān
Instrumentalālambīputreṇa ālambīputrābhyām ālambīputraiḥ ālambīputrebhiḥ
Dativeālambīputrāya ālambīputrābhyām ālambīputrebhyaḥ
Ablativeālambīputrāt ālambīputrābhyām ālambīputrebhyaḥ
Genitiveālambīputrasya ālambīputrayoḥ ālambīputrāṇām
Locativeālambīputre ālambīputrayoḥ ālambīputreṣu

Compound ālambīputra -

Adverb -ālambīputram -ālambīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria