Declension table of ?ālambī_i

Deva

FeminineSingularDualPlural
Nominativeālambī_iḥ ālambī_ī ālambī_ayaḥ
Vocativeālambī_e ālambī_ī ālambī_ayaḥ
Accusativeālambī_im ālambī_ī ālambī_īḥ
Instrumentalālambī_yā ālambī_ibhyām ālambī_ibhiḥ
Dativeālambī_yai ālambī_aye ālambī_ibhyām ālambī_ibhyaḥ
Ablativeālambī_yāḥ ālambī_eḥ ālambī_ibhyām ālambī_ibhyaḥ
Genitiveālambī_yāḥ ālambī_eḥ ālambī_yoḥ ālambī_īnām
Locativeālambī_yām ālambī_au ālambī_yoḥ ālambī_iṣu

Compound ālambī_i -

Adverb -ālambī_i

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria