Declension table of ?ālambhinī

Deva

FeminineSingularDualPlural
Nominativeālambhinī ālambhinyau ālambhinyaḥ
Vocativeālambhini ālambhinyau ālambhinyaḥ
Accusativeālambhinīm ālambhinyau ālambhinīḥ
Instrumentalālambhinyā ālambhinībhyām ālambhinībhiḥ
Dativeālambhinyai ālambhinībhyām ālambhinībhyaḥ
Ablativeālambhinyāḥ ālambhinībhyām ālambhinībhyaḥ
Genitiveālambhinyāḥ ālambhinyoḥ ālambhinīnām
Locativeālambhinyām ālambhinyoḥ ālambhinīṣu

Compound ālambhini - ālambhinī -

Adverb -ālambhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria