Declension table of ?ālambhanīya

Deva

NeuterSingularDualPlural
Nominativeālambhanīyam ālambhanīye ālambhanīyāni
Vocativeālambhanīya ālambhanīye ālambhanīyāni
Accusativeālambhanīyam ālambhanīye ālambhanīyāni
Instrumentalālambhanīyena ālambhanīyābhyām ālambhanīyaiḥ
Dativeālambhanīyāya ālambhanīyābhyām ālambhanīyebhyaḥ
Ablativeālambhanīyāt ālambhanīyābhyām ālambhanīyebhyaḥ
Genitiveālambhanīyasya ālambhanīyayoḥ ālambhanīyānām
Locativeālambhanīye ālambhanīyayoḥ ālambhanīyeṣu

Compound ālambhanīya -

Adverb -ālambhanīyam -ālambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria