Declension table of ?ālambhanīya

Deva

MasculineSingularDualPlural
Nominativeālambhanīyaḥ ālambhanīyau ālambhanīyāḥ
Vocativeālambhanīya ālambhanīyau ālambhanīyāḥ
Accusativeālambhanīyam ālambhanīyau ālambhanīyān
Instrumentalālambhanīyena ālambhanīyābhyām ālambhanīyaiḥ ālambhanīyebhiḥ
Dativeālambhanīyāya ālambhanīyābhyām ālambhanīyebhyaḥ
Ablativeālambhanīyāt ālambhanīyābhyām ālambhanīyebhyaḥ
Genitiveālambhanīyasya ālambhanīyayoḥ ālambhanīyānām
Locativeālambhanīye ālambhanīyayoḥ ālambhanīyeṣu

Compound ālambhanīya -

Adverb -ālambhanīyam -ālambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria