Declension table of ?ālambhana

Deva

NeuterSingularDualPlural
Nominativeālambhanam ālambhane ālambhanāni
Vocativeālambhana ālambhane ālambhanāni
Accusativeālambhanam ālambhane ālambhanāni
Instrumentalālambhanena ālambhanābhyām ālambhanaiḥ
Dativeālambhanāya ālambhanābhyām ālambhanebhyaḥ
Ablativeālambhanāt ālambhanābhyām ālambhanebhyaḥ
Genitiveālambhanasya ālambhanayoḥ ālambhanānām
Locativeālambhane ālambhanayoḥ ālambhaneṣu

Compound ālambhana -

Adverb -ālambhanam -ālambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria