Declension table of ?ālambanavat

Deva

NeuterSingularDualPlural
Nominativeālambanavat ālambanavantī ālambanavatī ālambanavanti
Vocativeālambanavat ālambanavantī ālambanavatī ālambanavanti
Accusativeālambanavat ālambanavantī ālambanavatī ālambanavanti
Instrumentalālambanavatā ālambanavadbhyām ālambanavadbhiḥ
Dativeālambanavate ālambanavadbhyām ālambanavadbhyaḥ
Ablativeālambanavataḥ ālambanavadbhyām ālambanavadbhyaḥ
Genitiveālambanavataḥ ālambanavatoḥ ālambanavatām
Locativeālambanavati ālambanavatoḥ ālambanavatsu

Adverb -ālambanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria