Declension table of ?ālambanavat

Deva

MasculineSingularDualPlural
Nominativeālambanavān ālambanavantau ālambanavantaḥ
Vocativeālambanavan ālambanavantau ālambanavantaḥ
Accusativeālambanavantam ālambanavantau ālambanavataḥ
Instrumentalālambanavatā ālambanavadbhyām ālambanavadbhiḥ
Dativeālambanavate ālambanavadbhyām ālambanavadbhyaḥ
Ablativeālambanavataḥ ālambanavadbhyām ālambanavadbhyaḥ
Genitiveālambanavataḥ ālambanavatoḥ ālambanavatām
Locativeālambanavati ālambanavatoḥ ālambanavatsu

Compound ālambanavat -

Adverb -ālambanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria