Declension table of ?ālambāyanīyā

Deva

FeminineSingularDualPlural
Nominativeālambāyanīyā ālambāyanīye ālambāyanīyāḥ
Vocativeālambāyanīye ālambāyanīye ālambāyanīyāḥ
Accusativeālambāyanīyām ālambāyanīye ālambāyanīyāḥ
Instrumentalālambāyanīyayā ālambāyanīyābhyām ālambāyanīyābhiḥ
Dativeālambāyanīyāyai ālambāyanīyābhyām ālambāyanīyābhyaḥ
Ablativeālambāyanīyāyāḥ ālambāyanīyābhyām ālambāyanīyābhyaḥ
Genitiveālambāyanīyāyāḥ ālambāyanīyayoḥ ālambāyanīyānām
Locativeālambāyanīyāyām ālambāyanīyayoḥ ālambāyanīyāsu

Adverb -ālambāyanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria