Declension table of ?ālambāyanīya

Deva

MasculineSingularDualPlural
Nominativeālambāyanīyaḥ ālambāyanīyau ālambāyanīyāḥ
Vocativeālambāyanīya ālambāyanīyau ālambāyanīyāḥ
Accusativeālambāyanīyam ālambāyanīyau ālambāyanīyān
Instrumentalālambāyanīyena ālambāyanīyābhyām ālambāyanīyaiḥ ālambāyanīyebhiḥ
Dativeālambāyanīyāya ālambāyanīyābhyām ālambāyanīyebhyaḥ
Ablativeālambāyanīyāt ālambāyanīyābhyām ālambāyanīyebhyaḥ
Genitiveālambāyanīyasya ālambāyanīyayoḥ ālambāyanīyānām
Locativeālambāyanīye ālambāyanīyayoḥ ālambāyanīyeṣu

Compound ālambāyanīya -

Adverb -ālambāyanīyam -ālambāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria