Declension table of ?ālambāyanīputra

Deva

MasculineSingularDualPlural
Nominativeālambāyanīputraḥ ālambāyanīputrau ālambāyanīputrāḥ
Vocativeālambāyanīputra ālambāyanīputrau ālambāyanīputrāḥ
Accusativeālambāyanīputram ālambāyanīputrau ālambāyanīputrān
Instrumentalālambāyanīputreṇa ālambāyanīputrābhyām ālambāyanīputraiḥ ālambāyanīputrebhiḥ
Dativeālambāyanīputrāya ālambāyanīputrābhyām ālambāyanīputrebhyaḥ
Ablativeālambāyanīputrāt ālambāyanīputrābhyām ālambāyanīputrebhyaḥ
Genitiveālambāyanīputrasya ālambāyanīputrayoḥ ālambāyanīputrāṇām
Locativeālambāyanīputre ālambāyanīputrayoḥ ālambāyanīputreṣu

Compound ālambāyanīputra -

Adverb -ālambāyanīputram -ālambāyanīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria