Declension table of ?ālambāyana

Deva

NeuterSingularDualPlural
Nominativeālambāyanam ālambāyane ālambāyanāni
Vocativeālambāyana ālambāyane ālambāyanāni
Accusativeālambāyanam ālambāyane ālambāyanāni
Instrumentalālambāyanena ālambāyanābhyām ālambāyanaiḥ
Dativeālambāyanāya ālambāyanābhyām ālambāyanebhyaḥ
Ablativeālambāyanāt ālambāyanābhyām ālambāyanebhyaḥ
Genitiveālambāyanasya ālambāyanayoḥ ālambāyanānām
Locativeālambāyane ālambāyanayoḥ ālambāyaneṣu

Compound ālambāyana -

Adverb -ālambāyanam -ālambāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria