Declension table of ?ālambāyana

Deva

MasculineSingularDualPlural
Nominativeālambāyanaḥ ālambāyanau ālambāyanāḥ
Vocativeālambāyana ālambāyanau ālambāyanāḥ
Accusativeālambāyanam ālambāyanau ālambāyanān
Instrumentalālambāyanena ālambāyanābhyām ālambāyanaiḥ ālambāyanebhiḥ
Dativeālambāyanāya ālambāyanābhyām ālambāyanebhyaḥ
Ablativeālambāyanāt ālambāyanābhyām ālambāyanebhyaḥ
Genitiveālambāyanasya ālambāyanayoḥ ālambāyanānām
Locativeālambāyane ālambāyanayoḥ ālambāyaneṣu

Compound ālambāyana -

Adverb -ālambāyanam -ālambāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria