Declension table of ?ālakṣya

Deva

MasculineSingularDualPlural
Nominativeālakṣyaḥ ālakṣyau ālakṣyāḥ
Vocativeālakṣya ālakṣyau ālakṣyāḥ
Accusativeālakṣyam ālakṣyau ālakṣyān
Instrumentalālakṣyeṇa ālakṣyābhyām ālakṣyaiḥ ālakṣyebhiḥ
Dativeālakṣyāya ālakṣyābhyām ālakṣyebhyaḥ
Ablativeālakṣyāt ālakṣyābhyām ālakṣyebhyaḥ
Genitiveālakṣyasya ālakṣyayoḥ ālakṣyāṇām
Locativeālakṣye ālakṣyayoḥ ālakṣyeṣu

Compound ālakṣya -

Adverb -ālakṣyam -ālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria