Declension table of ?ālakṣita

Deva

NeuterSingularDualPlural
Nominativeālakṣitam ālakṣite ālakṣitāni
Vocativeālakṣita ālakṣite ālakṣitāni
Accusativeālakṣitam ālakṣite ālakṣitāni
Instrumentalālakṣitena ālakṣitābhyām ālakṣitaiḥ
Dativeālakṣitāya ālakṣitābhyām ālakṣitebhyaḥ
Ablativeālakṣitāt ālakṣitābhyām ālakṣitebhyaḥ
Genitiveālakṣitasya ālakṣitayoḥ ālakṣitānām
Locativeālakṣite ālakṣitayoḥ ālakṣiteṣu

Compound ālakṣita -

Adverb -ālakṣitam -ālakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria