Declension table of ?ālakṣita

Deva

MasculineSingularDualPlural
Nominativeālakṣitaḥ ālakṣitau ālakṣitāḥ
Vocativeālakṣita ālakṣitau ālakṣitāḥ
Accusativeālakṣitam ālakṣitau ālakṣitān
Instrumentalālakṣitena ālakṣitābhyām ālakṣitaiḥ ālakṣitebhiḥ
Dativeālakṣitāya ālakṣitābhyām ālakṣitebhyaḥ
Ablativeālakṣitāt ālakṣitābhyām ālakṣitebhyaḥ
Genitiveālakṣitasya ālakṣitayoḥ ālakṣitānām
Locativeālakṣite ālakṣitayoḥ ālakṣiteṣu

Compound ālakṣita -

Adverb -ālakṣitam -ālakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria