Declension table of ?ālakṣi

Deva

NeuterSingularDualPlural
Nominativeālakṣi ālakṣiṇī ālakṣīṇi
Vocativeālakṣi ālakṣiṇī ālakṣīṇi
Accusativeālakṣi ālakṣiṇī ālakṣīṇi
Instrumentalālakṣiṇā ālakṣibhyām ālakṣibhiḥ
Dativeālakṣiṇe ālakṣibhyām ālakṣibhyaḥ
Ablativeālakṣiṇaḥ ālakṣibhyām ālakṣibhyaḥ
Genitiveālakṣiṇaḥ ālakṣiṇoḥ ālakṣīṇām
Locativeālakṣiṇi ālakṣiṇoḥ ālakṣiṣu

Compound ālakṣi -

Adverb -ālakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria