Declension table of ?ālajī_i

Deva

FeminineSingularDualPlural
Nominativeālajī_iḥ ālajī_ī ālajī_ayaḥ
Vocativeālajī_e ālajī_ī ālajī_ayaḥ
Accusativeālajī_im ālajī_ī ālajī_īḥ
Instrumentalālajī_yā ālajī_ibhyām ālajī_ibhiḥ
Dativeālajī_yai ālajī_aye ālajī_ibhyām ālajī_ibhyaḥ
Ablativeālajī_yāḥ ālajī_eḥ ālajī_ibhyām ālajī_ibhyaḥ
Genitiveālajī_yāḥ ālajī_eḥ ālajī_yoḥ ālajī_īnām
Locativeālajī_yām ālajī_au ālajī_yoḥ ālajī_iṣu

Compound ālajī_i -

Adverb -ālajī_i

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria