Declension table of ālabhya

Deva

NeuterSingularDualPlural
Nominativeālabhyam ālabhye ālabhyāni
Vocativeālabhya ālabhye ālabhyāni
Accusativeālabhyam ālabhye ālabhyāni
Instrumentalālabhyena ālabhyābhyām ālabhyaiḥ
Dativeālabhyāya ālabhyābhyām ālabhyebhyaḥ
Ablativeālabhyāt ālabhyābhyām ālabhyebhyaḥ
Genitiveālabhyasya ālabhyayoḥ ālabhyānām
Locativeālabhye ālabhyayoḥ ālabhyeṣu

Compound ālabhya -

Adverb -ālabhyam -ālabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria