Declension table of ālabdha

Deva

NeuterSingularDualPlural
Nominativeālabdham ālabdhe ālabdhāni
Vocativeālabdha ālabdhe ālabdhāni
Accusativeālabdham ālabdhe ālabdhāni
Instrumentalālabdhena ālabdhābhyām ālabdhaiḥ
Dativeālabdhāya ālabdhābhyām ālabdhebhyaḥ
Ablativeālabdhāt ālabdhābhyām ālabdhebhyaḥ
Genitiveālabdhasya ālabdhayoḥ ālabdhānām
Locativeālabdhe ālabdhayoḥ ālabdheṣu

Compound ālabdha -

Adverb -ālabdham -ālabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria