Declension table of ?ālāpikavaṃśa

Deva

MasculineSingularDualPlural
Nominativeālāpikavaṃśaḥ ālāpikavaṃśau ālāpikavaṃśāḥ
Vocativeālāpikavaṃśa ālāpikavaṃśau ālāpikavaṃśāḥ
Accusativeālāpikavaṃśam ālāpikavaṃśau ālāpikavaṃśān
Instrumentalālāpikavaṃśena ālāpikavaṃśābhyām ālāpikavaṃśaiḥ ālāpikavaṃśebhiḥ
Dativeālāpikavaṃśāya ālāpikavaṃśābhyām ālāpikavaṃśebhyaḥ
Ablativeālāpikavaṃśāt ālāpikavaṃśābhyām ālāpikavaṃśebhyaḥ
Genitiveālāpikavaṃśasya ālāpikavaṃśayoḥ ālāpikavaṃśānām
Locativeālāpikavaṃśe ālāpikavaṃśayoḥ ālāpikavaṃśeṣu

Compound ālāpikavaṃśa -

Adverb -ālāpikavaṃśam -ālāpikavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria