Declension table of ?ālāpavat

Deva

MasculineSingularDualPlural
Nominativeālāpavān ālāpavantau ālāpavantaḥ
Vocativeālāpavan ālāpavantau ālāpavantaḥ
Accusativeālāpavantam ālāpavantau ālāpavataḥ
Instrumentalālāpavatā ālāpavadbhyām ālāpavadbhiḥ
Dativeālāpavate ālāpavadbhyām ālāpavadbhyaḥ
Ablativeālāpavataḥ ālāpavadbhyām ālāpavadbhyaḥ
Genitiveālāpavataḥ ālāpavatoḥ ālāpavatām
Locativeālāpavati ālāpavatoḥ ālāpavatsu

Compound ālāpavat -

Adverb -ālāpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria