Declension table of ?ālānita

Deva

MasculineSingularDualPlural
Nominativeālānitaḥ ālānitau ālānitāḥ
Vocativeālānita ālānitau ālānitāḥ
Accusativeālānitam ālānitau ālānitān
Instrumentalālānitena ālānitābhyām ālānitaiḥ ālānitebhiḥ
Dativeālānitāya ālānitābhyām ālānitebhyaḥ
Ablativeālānitāt ālānitābhyām ālānitebhyaḥ
Genitiveālānitasya ālānitayoḥ ālānitānām
Locativeālānite ālānitayoḥ ālāniteṣu

Compound ālānita -

Adverb -ālānitam -ālānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria