Declension table of ?ākūtipra

Deva

NeuterSingularDualPlural
Nominativeākūtipram ākūtipre ākūtiprāṇi
Vocativeākūtipra ākūtipre ākūtiprāṇi
Accusativeākūtipram ākūtipre ākūtiprāṇi
Instrumentalākūtipreṇa ākūtiprābhyām ākūtipraiḥ
Dativeākūtiprāya ākūtiprābhyām ākūtiprebhyaḥ
Ablativeākūtiprāt ākūtiprābhyām ākūtiprebhyaḥ
Genitiveākūtiprasya ākūtiprayoḥ ākūtiprāṇām
Locativeākūtipre ākūtiprayoḥ ākūtipreṣu

Compound ākūtipra -

Adverb -ākūtipram -ākūtiprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria