Declension table of ?ākulīkṛtā

Deva

FeminineSingularDualPlural
Nominativeākulīkṛtā ākulīkṛte ākulīkṛtāḥ
Vocativeākulīkṛte ākulīkṛte ākulīkṛtāḥ
Accusativeākulīkṛtām ākulīkṛte ākulīkṛtāḥ
Instrumentalākulīkṛtayā ākulīkṛtābhyām ākulīkṛtābhiḥ
Dativeākulīkṛtāyai ākulīkṛtābhyām ākulīkṛtābhyaḥ
Ablativeākulīkṛtāyāḥ ākulīkṛtābhyām ākulīkṛtābhyaḥ
Genitiveākulīkṛtāyāḥ ākulīkṛtayoḥ ākulīkṛtānām
Locativeākulīkṛtāyām ākulīkṛtayoḥ ākulīkṛtāsu

Adverb -ākulīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria