Declension table of ?ākulībhūtā

Deva

FeminineSingularDualPlural
Nominativeākulībhūtā ākulībhūte ākulībhūtāḥ
Vocativeākulībhūte ākulībhūte ākulībhūtāḥ
Accusativeākulībhūtām ākulībhūte ākulībhūtāḥ
Instrumentalākulībhūtayā ākulībhūtābhyām ākulībhūtābhiḥ
Dativeākulībhūtāyai ākulībhūtābhyām ākulībhūtābhyaḥ
Ablativeākulībhūtāyāḥ ākulībhūtābhyām ākulībhūtābhyaḥ
Genitiveākulībhūtāyāḥ ākulībhūtayoḥ ākulībhūtānām
Locativeākulībhūtāyām ākulībhūtayoḥ ākulībhūtāsu

Adverb -ākulībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria