Declension table of ?ākulībhūta

Deva

NeuterSingularDualPlural
Nominativeākulībhūtam ākulībhūte ākulībhūtāni
Vocativeākulībhūta ākulībhūte ākulībhūtāni
Accusativeākulībhūtam ākulībhūte ākulībhūtāni
Instrumentalākulībhūtena ākulībhūtābhyām ākulībhūtaiḥ
Dativeākulībhūtāya ākulībhūtābhyām ākulībhūtebhyaḥ
Ablativeākulībhūtāt ākulībhūtābhyām ākulībhūtebhyaḥ
Genitiveākulībhūtasya ākulībhūtayoḥ ākulībhūtānām
Locativeākulībhūte ākulībhūtayoḥ ākulībhūteṣu

Compound ākulībhūta -

Adverb -ākulībhūtam -ākulībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria