Declension table of ?ākulībhāva

Deva

MasculineSingularDualPlural
Nominativeākulībhāvaḥ ākulībhāvau ākulībhāvāḥ
Vocativeākulībhāva ākulībhāvau ākulībhāvāḥ
Accusativeākulībhāvam ākulībhāvau ākulībhāvān
Instrumentalākulībhāvena ākulībhāvābhyām ākulībhāvaiḥ ākulībhāvebhiḥ
Dativeākulībhāvāya ākulībhāvābhyām ākulībhāvebhyaḥ
Ablativeākulībhāvāt ākulībhāvābhyām ākulībhāvebhyaḥ
Genitiveākulībhāvasya ākulībhāvayoḥ ākulībhāvānām
Locativeākulībhāve ākulībhāvayoḥ ākulībhāveṣu

Compound ākulībhāva -

Adverb -ākulībhāvam -ākulībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria