Declension table of ?ākulakṛtā

Deva

FeminineSingularDualPlural
Nominativeākulakṛtā ākulakṛte ākulakṛtāḥ
Vocativeākulakṛte ākulakṛte ākulakṛtāḥ
Accusativeākulakṛtām ākulakṛte ākulakṛtāḥ
Instrumentalākulakṛtayā ākulakṛtābhyām ākulakṛtābhiḥ
Dativeākulakṛtāyai ākulakṛtābhyām ākulakṛtābhyaḥ
Ablativeākulakṛtāyāḥ ākulakṛtābhyām ākulakṛtābhyaḥ
Genitiveākulakṛtāyāḥ ākulakṛtayoḥ ākulakṛtānām
Locativeākulakṛtāyām ākulakṛtayoḥ ākulakṛtāsu

Adverb -ākulakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria