Declension table of ?ākulakṛt

Deva

MasculineSingularDualPlural
Nominativeākulakṛt ākulakṛtau ākulakṛtaḥ
Vocativeākulakṛt ākulakṛtau ākulakṛtaḥ
Accusativeākulakṛtam ākulakṛtau ākulakṛtaḥ
Instrumentalākulakṛtā ākulakṛdbhyām ākulakṛdbhiḥ
Dativeākulakṛte ākulakṛdbhyām ākulakṛdbhyaḥ
Ablativeākulakṛtaḥ ākulakṛdbhyām ākulakṛdbhyaḥ
Genitiveākulakṛtaḥ ākulakṛtoḥ ākulakṛtām
Locativeākulakṛti ākulakṛtoḥ ākulakṛtsu

Compound ākulakṛt -

Adverb -ākulakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria